Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Snitch Sanskrit Meaning

अपहृ, चुर्, चौर्यं कृ, परिमुष्, प्रमुष्, मुष्, स्तेन्, स्तेयं कृ, हृ

Definition

अवयवविशेषः, जिघ्रते अनेन इति।
नासिकायाः गुहा।
लोके प्रसिद्धिः।
जलजन्तुविशेषः

Example

न्यायमतेन घ्राणस्य गन्धग्राहित्वम् इति गुणः।
यदि नासिकागुहा मलयुक्ता अस्ति तर्हि श्वसनार्थे काठिन्यं जायते।
जले कुम्भीरात् रक्षतु। /""गर्दभत्वन्तु संप्राप्यदशवर्षाणि जीवति। संवत्सरन्तु कुम्भीरस्ततो जायेत मानवः।।
नासापुटेन श्वासं गृह्णाति ।