Snow Sanskrit Meaning
कालकः, चार्ल्स पर्सी स्नो, तुषारः, तुषारवर्षः, तुहिनम्, तौषारम्, स्रुतिः, हिमपातः, हिमाहतिः
Definition
कोका इति नाम्नः वृक्षस्य पर्णेभ्यः विनिर्मितं मादकद्रव्यम्।
यन्त्रादिभिः घनीकृतं वा प्रकृत्या घनीभूतं शीतजलम्।
जलस्य घनरूपम्।
हिमपतनस्य प्राकृतिकी क्रिया।
सुशीतले वातावरणे बाष्पात् धूमावयवनिर्मुक्तस्य जलस्य घनीभूताः कणाः ये आकाशात् भूमिं प्रपतन्ति।
Example
कोकीनद्रव्यस्य सेवनेन शरीरस्य दुर्गतिः भवति।
शीतजलार्थे सः तस्मिन् हिमं मिश्रयति।
शून्यांश तापमाने जलं हिमः भवति।
अद्य पर्वतक्षेत्रे तुषाराः पतिष्यन्ति इति सूच्यते।
Flax in SanskritS in SanskritTransverse Flute in SanskritUnborn in SanskritCouplet in SanskritCease-fire in SanskritSituate in SanskritIncompleteness in SanskritMake in SanskritWordless in SanskritExpiry in Sanskrit85 in SanskritGanapati in SanskritLeadership in SanskritSolid in SanskritEmpire in SanskritNarration in SanskritVotary in SanskritNanny-goat in SanskritWell-favored in Sanskrit