Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Snow Sanskrit Meaning

कालकः, चार्ल्स पर्सी स्नो, तुषारः, तुषारवर्षः, तुहिनम्, तौषारम्, स्रुतिः, हिमपातः, हिमाहतिः

Definition

कोका इति नाम्नः वृक्षस्य पर्णेभ्यः विनिर्मितं मादकद्रव्यम्।
यन्त्रादिभिः घनीकृतं वा प्रकृत्या घनीभूतं शीतजलम्।

जलस्य घनरूपम्।
हिमपतनस्य प्राकृतिकी क्रिया।
सुशीतले वातावरणे बाष्पात् धूमावयवनिर्मुक्तस्य जलस्य घनीभूताः कणाः ये आकाशात् भूमिं प्रपतन्ति।

Example

कोकीनद्रव्यस्य सेवनेन शरीरस्य दुर्गतिः भवति।
शीतजलार्थे सः तस्मिन् हिमं मिश्रयति।

शून्यांश तापमाने जलं हिमः भवति।
अद्य पर्वतक्षेत्रे तुषाराः पतिष्यन्ति इति सूच्यते।