Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Snub Sanskrit Meaning

अवगण्, अवज्ञा, अवधीरय, अवमन्, उपेक्ष्

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
करतलौ आहत्य कृतः ध्वनिः।
स्त्रियः अवयवविशेषः।
सक्रोधं वचनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
उच्चैः स्वरेण धिक्कारपूर्वकः सक्रोधं वाक्प्रबन्धानुकूलः व्यापारः।
स्वेदे मले वा उद्भवः केशाम्बराश्रयः कीटकः।
तद् क

Example

बालकः करतालं करोति।
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
सः सज्जनाय गर्हति।
यूकाः कण्डूगण्डान् जनयन्ति।
कदली फलभारेण वक्रीभवति तम् आधारं ददतु।