Soak Sanskrit Meaning
अपहृ, क्लेदय्, चोरय, निर्लुण्ठ्, मुष्, लुण्ट्, लुण्ठ्, विलुण्ट्, हृ
Definition
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापारः।
पयसा वा अन्येन द्रवपदार्थेन अनार्द्रस्य आर्द्रीकरणानुकूलः व्यापारः।
यः प्रायः अधिकं मद्यं पिबति।
तावत् गूढं जलं यस्मिन् तरणं कृत्वा एव पारं गन्तुं शक्यते।
जले क्लेदनानुकूलव्यापारः।
Example
वृक्षैः भूमीजलम् आपीयते।
कुम्भकारः घटं निर्मातुं मृद् पयसा क्लिद्यति।
मद्यपी मद्यपानात् अनन्तरं स्रोतसि पतितः।
तरणम् अजानानः सः अगाधजले न्यमज्जत।
निर्झरतुषारैः सर्वेषां वस्त्राणि अक्लेदयन्त।
Present in SanskritLongsighted in SanskritEndeavor in SanskritInstantaneously in SanskritMoonshine in SanskritUnction in SanskritCraftsman in SanskritCut Back in SanskritRun-in in SanskritDie Off in SanskritMaster in SanskritSprinkle in SanskritExternal in SanskritGuidance in SanskritScripture in SanskritRavisher in SanskritCarrier in Sanskrit9th in SanskritSatiate in SanskritTurn Down in Sanskrit