Sober Sanskrit Meaning
कपिलः कपिशः, पिङ्गलः, श्यावः
Definition
यस्मिन् गतिः नास्ति।
यः अभिमानी नास्ति।
यस्य प्रज्ञा मेधा च वर्तते।
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
विवेकोऽस्यास्तीति।
यस्य बुद्धिः वर्तते।
यस्मिन् स्वादो नास्ति।
परिधीयते अनेन।
यस्य
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
सन्ताः निराभिमानिनः सन्ति।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
दृष्टादृष्टांस्तथा भोगान् वाञ्
Screen in SanskritPlant Life in SanskritReflection in SanskritSweat in SanskritDoor Guard in SanskritRetainer in SanskritAubergine in SanskritBow in SanskritEruct in SanskritEntertainment in SanskritBeing in SanskritBanian in SanskritBefore in SanskritHumped in SanskritCrocus Sativus in SanskritWindpipe in SanskritHuman Relationship in SanskritImportunately in SanskritJaunty in SanskritAcne in Sanskrit