Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sober Sanskrit Meaning

कपिलः कपिशः, पिङ्गलः, श्यावः

Definition

यस्मिन् गतिः नास्ति।
यः अभिमानी नास्ति।
यस्य प्रज्ञा मेधा च वर्तते।
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
विवेकोऽस्यास्तीति।
यस्य बुद्धिः वर्तते।
यस्मिन् स्वादो नास्ति।
परिधीयते अनेन।
यस्य

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
सन्ताः निराभिमानिनः सन्ति।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
दृष्टादृष्टांस्तथा भोगान् वाञ्