Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Society Sanskrit Meaning

संगतिः, सङ्गतिः, समाजः, सम्पर्कः, संवासः, सहायनम्, साहचर्यम्

Definition

एकस्मिन् स्थाने निवसन्तः जनाः अथ वा ये समानं कार्यं कुर्वन्ति।
कस्यापि सम्पत्तेः भागधेयम्।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
सह गमनस्य क्रिया।
तद् गुणनफलं यद् कामपि सङ्ख्यां तया एव सङ्ख्यया गुणयित्वा प्राप्यते।
सा आकृतिः यस्यां दैर्घ्यं पृथुता तथा च चत्वारः कोणाः समानाः सन्ति।
शब्दशास्त्रे एकस्मात् स्थानात् उच

Example

समाजस्य नियमाः अवश्यं पालनीयाः।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्।
सप्तानां वर्गः नवचत्वारिंशत्।
एषः पञ्चसेन्टीमीटरपरिमाणस्य वर्गः अस्ति।
हिन्दीव्यञ्जनानि कवर्गचवर्गटवर्गादिषु वर्गेषु विभाजितानि सन्ति।
अध