Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sodden Sanskrit Meaning

अवान, अवोद, आक्लिन्न, आर्द्र, आर्द्रक, उत्त, उन्न, उपक्लिन्न, उपोत्त, ओल, ओल्ल, क्नूत, क्लिन्न, तिमित, प्रक्लिन्न, व्युत्त, समाप्लुत, सिक्त

Definition

यस्य मतिः अधिक्रान्ता।
यः सम्भ्रमेण पीडितः।
मदोन्मत्तःसुरामत्तः।
अन्येन वस्तुना क्लान्तः।
यः सम्पूर्णतया जलेन अथवा केनापि द्रवेण आर्द्रः अस्ति।

Example

गुरुः शिष्यस्य सेवया आक्रान्तमतिः अभवत्।
किंकर्तव्यमूढ़ः मनुष्यः किमपि कर्तुं न शक्यते।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
रणभूम्यां वीरस्य रुधिरेण आक्लान्तं शरीरम् आसीत्।
वने रुधिरेण क्लिन्नं शवं दृश्यते।