Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Soft Sanskrit Meaning

कन्दल, कल, कोमल, घोष, मृदुल, सुकुमार

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यस्य अङ्गं कोमलम्।
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
अल्पेनापि बलेन यः निष्पीड्यते।
वर्णविशेषः।
यः नमनशीलः।
परिधीयते अनेन।
यस्य भारः अल्पः अस्ति।
यः प्रबलः नास्ति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः सुखेन लभ्यः

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
एषः आम्रः पेलवः अस्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
तस्य वाहनस्य गतिः मन्दा जाता।
एषः दण्डः नम्रः।
अस्य वृत्तेः परिधिं गणय।