Soil Sanskrit Meaning
पांशुः, मृत्तिका, मृदा
Definition
सा धरा या जलरहिता अस्ति।
पृथिव्याः आवरणे वर्तमानम् अश्मादीनां चूर्णम्।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
पृथिव्याः सः भागः यस्मिन् नैके प्रान्ताः नगराणि च सन्ति तथा च यस्य संविधानम् अस्ति।
कस्मिन् अपि देशे न
Example
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
एषा मृदा अतीव फलदायिनी अस्ति।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
हनुमन्मते देशरागः मेघरागस्य भार्या अस्ति।
महात्मागांधीमहोदयस्य मृत्योः उपरान्तम्
Sit in SanskritDeerskin in SanskritGemini in SanskritCell in SanskritBloodsucker in SanskritAil in SanskritServant in SanskritIllusion in SanskritEndeavour in SanskritHuman in SanskritWear in SanskritGroundwork in SanskritNib in SanskritUrinate in SanskritIncertitude in SanskritSmother in SanskritRecognition in SanskritJackfruit in SanskritDear in SanskritInternational Labour Organization in Sanskrit