Soldiering Sanskrit Meaning
योद्धृता, योद्धृत्वम्
Definition
यः युद्धं करोति।
चतुरङ्गक्रीडायाः अष्टौ शारयः येषां च अन्येषां तुलनया महत्त्वं न्यूनं वर्तते।
यः सैन्याङ्गं भूत्वा युद्धं करोति।
यः संरक्षणं करोति।
यः प्रजायाः प्राणान् तथा च विभवान् रक्षति।
Example
चतुरङ्गे पदातिः अजिह्मं चलति तिर्यक् च हन्ति।
सः शूरः सैनिकः अस्ति।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
आरक्षकः चौरं गृहीतवान्।
Brihaspati in SanskritIpomoea Batatas in SanskritVacillate in SanskritBeseechingly in SanskritAdherent in SanskritGarden Egg in SanskritHuman Elbow in SanskritExtended in SanskritLoss in SanskritLaurel Wreath in SanskritSinning in SanskritResearch in SanskritSeasonable in SanskritOppressive in SanskritMars in SanskritSpirit in SanskritSpring in SanskritUnbounded in SanskritNutrition in SanskritBloodsucker in Sanskrit