Sole Sanskrit Meaning
एकमेव, केवल, तलम्, पादतलम्, पादुकातलम्, मात्र
Definition
जनशून्यं स्थानम्।
कस्यपि वस्तुनः अधः भागः।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
वस्तुनः निम्नः अन्तः भागः।
यद् सदृशं अन्यद् नास्ति।
एकम् एव।
सहायरहितः।
अन्यं विना।
यस्य अन्तर्भागे किमपि नास्ति।
अवयवविशेषः, पादस्य तलम्।
कस्यापि वस्तुनः अधो वर्तमानः आधाररूपः भागः।
पूर्णरूपेण।
तृणजातिविशेषः- सा वनस्
Example
अस्य पात्रस्य तले छिद्रम् अस्ति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
पात्रस्य तले रक्षा सञ्चिता।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिगच
Preparation in SanskritBeefy in SanskritWhite Pepper in SanskritImpenetrable in SanskritTake Away in SanskritTurn To in SanskritDesirous in SanskritSaturated in SanskritTympani in SanskritDull in SanskritForgivable in SanskritFraction in SanskritAtharva-veda in SanskritIndite in SanskritParasitic in SanskritTwenty-four Hours in SanskritHovel in SanskritCustard Apple in SanskritRavishment in SanskritFirst in Sanskrit