Solid Sanskrit Meaning
कक्खट, कठोर, खक्खट, खर, ग्रावन्, घन, दृढ, पिण्ड, बहल, सघन, संहत, स्थविर
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः न विचलति।
कृतपोषणम्।
यः नश्वरः नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यः नम्यः नास्ति।
पूर्यते समग्रम् इति।
यस्य आकारः सुनिश्चितः तथा च यः द्रवरूपो वायुरूपो वा नास्ति।
यः अधिकः बलवान् अस्ति।
अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अ
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
आत्मा अमरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
महेशः
Pooh-pooh in SanskritPea in SanskritDescent in SanskritGlobal in SanskritNeem in SanskritDiehard in SanskritJubilate in SanskritConfound in SanskritBeam in SanskritSpeedily in SanskritShare in SanskritImpotent in SanskritSatiate in SanskritTraditionalist in SanskritPickax in SanskritStretch Out in SanskritSignature in SanskritClear in SanskritCoriander Plant in SanskritCommendable in Sanskrit