Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Solved Sanskrit Meaning

सिद्ध

Definition

यस्य समाधानं प्राप्तम्।
यस्मिन् ग्रन्थिः नास्ति।
सविचारं निर्णयनक्रिया।
यः समाधौ तिष्ठति।
यस्य विषये निर्णयः जातः।
कृषीसाधनविशेषः येन भूमिः बीजवपनार्थं कृष्यते।

Example

सिद्धे प्रकरणे विवादो न कर्तव्यः।
रमा निर्ग्रन्थां ऊर्णां संहरति।
मम प्रश्नस्य निराकरणं जातम्।
महर्षिः दधीचिः देवानां कल्याणार्थे समाधिस्थः अभूत्।
एषः निर्णीतः विषयः अस्योपरि चर्चा मास्तु।
कृषीवलः हलेन भूमिं कर्षति।
बलरामस्य अस्त्रं हलम् आसीत् अतः सः हलध