Solved Sanskrit Meaning
सिद्ध
Definition
यस्य समाधानं प्राप्तम्।
यस्मिन् ग्रन्थिः नास्ति।
सविचारं निर्णयनक्रिया।
यः समाधौ तिष्ठति।
यस्य विषये निर्णयः जातः।
कृषीसाधनविशेषः येन भूमिः बीजवपनार्थं कृष्यते।
Example
सिद्धे प्रकरणे विवादो न कर्तव्यः।
रमा निर्ग्रन्थां ऊर्णां संहरति।
मम प्रश्नस्य निराकरणं जातम्।
महर्षिः दधीचिः देवानां कल्याणार्थे समाधिस्थः अभूत्।
एषः निर्णीतः विषयः अस्योपरि चर्चा मास्तु।
कृषीवलः हलेन भूमिं कर्षति।
बलरामस्य अस्त्रं हलम् आसीत् अतः सः हलध
Royal House in SanskritPledge in SanskritCheesy in SanskritUnfavourableness in SanskritIronwood Tree in SanskritInspissate in SanskritCongratulations in SanskritImpinge On in SanskritUnlash in SanskritAtomic Number 16 in SanskritOneness in SanskritNest in SanskritS in SanskritQuarrelsome in SanskritFriendly Relationship in SanskritSinner in SanskritLight Beam in SanskritSensible in SanskritInvisible in SanskritBurry in Sanskrit