Somber Sanskrit Meaning
कपिलः कपिशः, पिङ्गलः, श्यावः
Definition
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
परिधीयते अनेन।
यस्य भारः अल्पः अस्ति।
यः पापं करोति।
न अच्छः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
विचाररहितः।
यस्मिन् उपस्करादयः न सन्ति।
कस्यापि वस्तुनः धारणार्थे विनिर्
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
श्यामः तक्रं पिबति।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
पक्षम् अगुरु खलु।
Ticker in SanskritQuickly in SanskritSeries in SanskritAssembly in SanskritGanges in SanskritUnclean in SanskritDak in SanskritKidnap in SanskritUnwearied in SanskritFriendship in SanskritChameleon in SanskritTottery in SanskritWeary in SanskritQuiver in SanskritWork Over in SanskritExult in SanskritService in SanskritSpirit in SanskritReduce in SanskritObstetrical Delivery in Sanskrit