Sombre Sanskrit Meaning
कपिलः कपिशः, पिङ्गलः, श्यावः
Definition
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
परिधीयते अनेन।
यस्य भारः अल्पः अस्ति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
विचाररहितः।
यः प्रसन्नः नास्ति।
यस्मिन् उपस्करादयः न सन्ति।
सा मण्डलाकाररेखा यस्याः प्रत्ये
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
पक्षम् अगुरु खलु।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
Soothe in SanskritLearnedness in SanskritFat in SanskritSoiled in SanskritImmediate in SanskritVictuals in SanskritKilometre in SanskritSideline in SanskritWolf in SanskritUntrusting in SanskritVoice Communication in SanskritAdvance in SanskritNice in SanskritOwl in SanskritIlluminate in SanskritLower Status in SanskritBurnished in SanskritIndigent in SanskritNiter in SanskritLuck in Sanskrit