Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Some Sanskrit Meaning

कतिपय

Definition

सजातीयानां पश्वादीनां एकस्थले दृश्यमाणः समूहः।
एकत्वातिरिक्तसङ्ख्यानम्।
सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
आदिसंख्या।
यस्य मात्रा अधिका नास्ति।
अल्पे परिमाणे।
यः सङ्ख्यया न्यूनः वर्तते।
अल्पविषयव्यापकः।

एकः

Example

एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
एकः च एकः च द्वौ भवति।
भवतः कार्यम् ईषद् अवशिष्टम्।
विरलां घटनां विहाय पिधानं सफलं जातम्।

चन्दवंशस्य राज्ञां शिल्पकलायां रुचिः आसीत्।
अधुना पञ्चाशत्-पैसाद