Some Sanskrit Meaning
कतिपय
Definition
सजातीयानां पश्वादीनां एकस्थले दृश्यमाणः समूहः।
एकत्वातिरिक्तसङ्ख्यानम्।
सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
आदिसंख्या।
यस्य मात्रा अधिका नास्ति।
अल्पे परिमाणे।
यः सङ्ख्यया न्यूनः वर्तते।
अल्पविषयव्यापकः।
एकः
Example
एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
एकः च एकः च द्वौ भवति।
भवतः कार्यम् ईषद् अवशिष्टम्।
विरलां घटनां विहाय पिधानं सफलं जातम्।
चन्दवंशस्य राज्ञां शिल्पकलायां रुचिः आसीत्।
अधुना पञ्चाशत्-पैसाद
Sun in SanskritSarasvati in SanskritStealer in SanskritMovement in SanskritOpenness in SanskritDebility in SanskritAmazed in SanskritRamble in SanskritBottom in SanskritComplete in SanskritPrivate in SanskritPit in SanskritCap in SanskritSingle in SanskritImmature in SanskritInteresting in SanskritLeech in SanskritS in SanskritMillennium in SanskritIdyllic in Sanskrit