Someone Sanskrit Meaning
जनः, मनुष्यः, व्यक्तिः
Definition
अनुमानस्य आधारेण।
यस्य विषये ज्ञानं नास्ति ।
बहुषु जनेषु कश्चित् एकः ।
सितोत्पलं यद् रात्रौ विकसति ।
Example
तेन कबीराय अनुमानतः चतुःकिलोपरिमाणं यावत् पिष्टं दत्तम्।
कश्चित् अज्ञात पुरुषः आगत्य चिटिकां दत्तवान् ।
दर्शकेषु अन्यतमः व्यक्तिः मञ्चे आगच्छतु ।
कुमुदैः युक्तस्य तडागस्य सौन्दर्यं रात्रौ द्विगुणितं भवति ।
Toad in SanskritFame in SanskritEat in SanskritCelestial Orbit in SanskritCock in SanskritUnvoluntary in SanskritAubergine in SanskritGodly in SanskritUndertide in SanskritScathe in SanskritLoad in SanskritUdder in SanskritSuitability in SanskritFisher in SanskritReasoned in SanskritPomelo Tree in SanskritDisapproved in SanskritBid in SanskritOlder in SanskritWicked in Sanskrit