Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sometime Sanskrit Meaning

कदाचित्, पूर्वकालिकः, पूर्वकालीनः, प्राचीनः

Definition

कश्चित् भिन्नः।
कृतापकारः।
यः पृष्ठभागे वर्तते।
यस्य निर्माणात् महान् कालः अतीतः।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
अतीतकालेषु सम्बन्धितः।
कस्मिन्नपि प्रसङ्गे।
वाद्यविशेषः- तद् नादवाद्यं यस्य मुखद्वयं चर्मणा आवृत्तम्।

कस्मिंश्चित् काले।
यत् गुण्यते।
पूर्वकालसम्बन्धी अनुक्रम

Example

रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
नौकायाः पश्चवर्तिनि भागे त्रिवर्णध्वजः विराजते।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
अतीतकालीनान् वितण्डान