Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Son Sanskrit Meaning

सत्पुत्र, सुपुत्रः

Definition

ख्रिस्तीधर्मस्य प्रवर्तकः।
राजाधीनः जनपदनिवासिनः।
मनुष्याणां पुमान् अपत्यम्।
कस्यचित् पुत्री पुत्रो वा। [न पतन्ति पितरो.नेन]
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
कस्यचित् पूर्वजस्य कुलगुरोः वा नाम्नि आधारिता भारतीयानां वंशानां सा विशिष्टा संज्ञा या तस्मिन् वंशे जन्मनः एव प्राप्यते।
कस्यचित् विषयस्य व्

Example

ख्रिस्तस्य जीवनं कष्टमयम् आसीत्।
वयं मनोः वंशजाः।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
कश्यपमुनेः नाम्ना कश्यपः इति गोत्रम् अस्त