Sonant Sanskrit Meaning
घोष
Definition
उच्चस्वरेण कृता शंसा।
भारते वंशपरम्परया गोपालनव्यवसायं क्रियमाणानां जनानां जातिः।
तद् वाक्यादयः यद् कोऽपि विशेषसिद्धान्तः पक्षः दलः वा जनान् स्वं प्रति आकृष्यमाणार्थे उपयुज्यते।
अभिष्टनक्रिया।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
यस्य उच्चारणसमये स्वरतन्त्र्यः परिस्पन्दन्ति।
गोपालकजातीयो पुरुषः।
Example
गोपालकाः गवां संवर्धनं करोति।
समाजवादी कार्यकारी शासनविरोधी घोषणां ददाति।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
सर्वे एकमात्रिकाः वर्णाः घोषाः सन्ति।
गोपालकः गां दोग्धि।
78 in SanskritGarner in SanskritBloated in SanskritReptilian in SanskritAble in SanskritHiking in SanskritSuppliant in SanskritWithal in SanskritPerfect Tense in SanskritSubdue in SanskritCivilization in SanskritObstinacy in SanskritErupt in SanskritImpotency in SanskritAforesaid in SanskritPumpkin Vine in SanskritVegetarian in SanskritDoorkeeper in SanskritThatch in SanskritGlow in Sanskrit