Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sonant Sanskrit Meaning

घोष

Definition

उच्चस्वरेण कृता शंसा।
भारते वंशपरम्परया गोपालनव्यवसायं क्रियमाणानां जनानां जातिः।
तद् वाक्यादयः यद् कोऽपि विशेषसिद्धान्तः पक्षः दलः वा जनान् स्वं प्रति आकृष्यमाणार्थे उपयुज्यते।
अभिष्टनक्रिया।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
यस्य उच्चारणसमये स्वरतन्त्र्यः परिस्पन्दन्ति।
गोपालकजातीयो पुरुषः।

Example

गोपालकाः गवां संवर्धनं करोति।
समाजवादी कार्यकारी शासनविरोधी घोषणां ददाति।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
सर्वे एकमात्रिकाः वर्णाः घोषाः सन्ति।
गोपालकः गां दोग्धि।