Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Song Sanskrit Meaning

कव्वालीगानम्

Definition

आलापेन सह ध्वनीनाम् उच्चारण-व्यापारः यः स्वरतालबद्धः अस्ति।
यत् अल्पमूल्येन क्रेतुं शक्यते।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यद् कामपूर्णम् अस्ति।
सप्तस्वरयुक्तस्य गीतस्य निर्वर्तिता क्रिया।
तद् वाक्यं वा छन्दः वा पदं वा यद् गीयते।
गानक्रिया
यस्य मूल्यम्

Example

सा मधुरेण स्वरेण गायति।
विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
तस्य कामुका वार्ता मह्यं न रोचते।
अद्य वयं पण्डितः जसराजमहोदयस्य गानं श्रुणुमः।
ग्रीष्मसमयमधिकृत्य गीयताम्""[श 1]
अत्र अल्पमूल्यानि वस्तूनि विक्रीयन्ते।
भारतस्य एतस्य अपेक्षया