Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sopping Sanskrit Meaning

अवान, अवोद, आक्लिन्न, आर्द्र, आर्द्रक, उत्त, उन्न, उपक्लिन्न, उपोत्त, ओल, ओल्ल, क्नूत, क्लिन्न, तिमित, प्रक्लिन्न, व्युत्त, समाप्लुत, सिक्त

Definition

यस्य मतिः अधिक्रान्ता।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
अन्येन वस्तुना क्लान्तः।
यः सम्पूर्णतया जलेन अथवा केनापि द्रवेण आर्द्रः अस्ति।

Example

गुरुः शिष्यस्य सेवया आक्रान्तमतिः अभवत्।
सा क्लिन्नानि वस्त्राणि शोषयति।
रणभूम्यां वीरस्य रुधिरेण आक्लान्तं शरीरम् आसीत्।
वने रुधिरेण क्लिन्नं शवं दृश्यते।