Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Soppy Sanskrit Meaning

अवान, अवोद, आक्लिन्न, आर्द्र, आर्द्रक, उत्त, उन्न, उपक्लिन्न, उपोत्त, ओल, ओल्ल, क्नूत, क्लिन्न, तिमित, प्रक्लिन्न, व्युत्त, समाप्लुत, सिक्त

Definition

यस्य मतिः अधिक्रान्ता।
यस्य मनः अनुभूतिप्रवणम् अस्ति।
गृहादौ प्रान्ते धारणं दारुपङ्क्तिः।
वर्षाकालसम्बन्धी।
वृष्टिनिवारणार्थावरणविशेषः
अन्येन वस्तुना क्लान्तः।
यः सम्पूर्णतया जलेन अथवा केनापि द्रवेण आर्द्रः अस्ति।

Example

गुरुः शिष्यस्य सेवया आक्रान्तमतिः अभवत्।
मम कथां श्रुत्वा सहृदयः सः द्रवितः।
सः प्रग्रीवे खेलति
वर्षाकालीनः ऋतुः विलोभनीयः।
वर्षावारणार्थं तेन छत्रं परिवृत्तम्।/ ""विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा""[श क]
रणभूम्यां वीरस्य रुधिरेण आक्लान्तं शरीरम् आसीत्।
वने रुधिरेण क्लिन्नं शवं दृश्यते।