Sorrow Sanskrit Meaning
अमानस्यम्, अर्तिः, आधिः, आभीलम्, आयस्, उद्विज्, उपतप्, कष्डम्, कृच्छम्, क्लिश्, क्लेशः, खिद्, खेदः, दु, दुःखम्, दुःखय, परितप्, पीडनम्, पीडय, पीडा, बाधा, बाध्, मनस्तापः, मन्युः, विहेठनम्, व्यथय, व्यथा, शुक्, शुच्, शोकः, शोचनम्, संतप्, सन्तप्
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
शारीरिकी मानसिकी वा पीडा।
कष्टात्मकः मनोभावः यः प्रियव्यक्तेः निधनाद् अनन्तरम् अनुभूयते।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
श्यानतायुक्तः वृक्षरसः।
दुःखानुभ
Example
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन्त्र्यार्थे। / क्लेशः फलेन हि पुनर्नवतां विधत्ते।
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
वृक्षनिर्यासेन कार्पासादि सज्यते।
मृतः पुरुषः