Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sorry Sanskrit Meaning

गुणवत्तारहित, गुणवत्ताहीन

Definition

यस्मिन् गुणवत्ता नास्ति।
अग्रतो अकार्ये कृते चरमे तापः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
यः साधुः नास्ति।
यस्य अवस्थां दृष्ट्वा हृदयं द्रवति।
लज्जाव्यापाराश्रयः।
हीनस्य स्तरस्य वस्तु ।

Example

एषः गुणवत्ताहीनः पदार्थः।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
तस्य दीनाम् अवस्थां दृष्ट्वा अहं रुदितवान्।
सः स्वस्य कार्येण लज्जितः अस्ति।
अस्मिन् ग्रामस्य आपणे निकृष्टतमानि वस्तूनि विक्रीयन्ते ।