Sort Sanskrit Meaning
प्रकारः, प्रभेदः, भेदः, विधः
Definition
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
समानानाम् अथवा एकस्मात् एव मूलात् उत्पन्नानां वस्तूनां जीवादीनाञ्च सः वर्गः यः तान् अन्यैः वस्तुभिः जीवैश्च पृथक् करोति।
साधनविशेषः
लघूनि वस्तूनि एकैकशः हस्तेन ग्रहणानुकूलः व्यापारः।
जनेषु एकस्य प्रतिनिधिरूपेण परिग्रहणानुकूलः व्य
Example
अहं हिन्दुधर्मम् अङ्गीकरोमि।
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
अस्मिन् उद्याने अनेकेषां प्रकाराणां पाटलपुष्पाणि सन्ति।
रेखागणिते कर्कटः आवश्यकः।
माता अङ्गणे उपविश्य तण्डुलेभ्यः पाषाणखण्डानि विचिनोति।
कांग्रेससदस्याः सोनियागान्धीमहोदयां कांग्रेसाध्यक्षरूपेण अवृण्वन्।
वस्त्रापणात् अहं शाटिकानां दश वृणे।
सः छद्यां विलग्नाः आम्रस
Cheerfulness in SanskritHazard in SanskritCommingle in SanskritDeeply in Sanskrit33 in SanskritStrong in SanskritExtolment in SanskritReasoned in SanskritWeakness in SanskritArticle Of Clothing in SanskritIrregularity in SanskritEgret in SanskritDifference in SanskritDesirous in SanskritBanana Tree in SanskritReturn in SanskritDiospyros Ebenum in SanskritAdvantageously in SanskritErstwhile in SanskritCellar in Sanskrit