Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sot Sanskrit Meaning

मत्तविलासी, मत्तविलासीनि, मदकलः, मदकला

Definition

यः प्रायः अधिकं मद्यं पिबति।
येन मद्यं पीतम्।

Example

मद्यपी मद्यपानात् अनन्तरं स्रोतसि पतितः।
मद्यपी प्रस्खलितः।
मद्यपः रमेशः प्रतिदिनं मद्यपानं कृत्वा एव गृहम् आगच्छति।
मद्यपेन चालकेन यानं वृक्षे आघातितम्।