Soul Sanskrit Meaning
आत्मा, जनः, मनुष्यः, व्यक्तिः
Definition
सा चेतना यया सजीवाः जीवन्ति।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
Example
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
अन्तरात्मनः शब्दः सत्यः।
आत्मा न विनश्यति।
Knave in SanskritGift in SanskritCicer Arietinum in SanskritWide in SanskritWillfulness in SanskritSpeed in SanskritPeace Of Mind in SanskritSold in SanskritWritten in SanskritHaemorrhage in SanskritMutually in SanskritHumblebee in SanskritTact in SanskritAcne in SanskritQuicksilver in SanskritDisapproved in SanskritUnsmooth in SanskritImmoral in SanskritPalpebra in SanskritBiannual in Sanskrit