Sound Sanskrit Meaning
अनुनादः, अभिहन्, आरवः, आरावः, कुणिन्दः, क्वणः, घुः, घोषः, ताडय, तुमुलः, ध्वनः, ध्वनिः, ध्वानः, नद्, नादः, नादितः, निघुष्टम्, निध्वानः, निनदः, निनादः, निर्घोषः, निर्ह्रादः, निस्वनः, निस्वानः, प्रणाली, प्रत्ययः, युक्तियुक्तः, युक्तियुक्तम्, युक्तियुक्ता, रणः, रवः, रावः, ऱीतिसंमतः, ऱीतिसंमतम्, ऱीतिसंमता, वादय, विरावः, शब्दः, संरावः, संह्रादः, स्वनः, स्वनिः, स्वनितम्, स्वरः, स्वानः
Definition
धात्वादिभिः विनिर्मितः यष्टिः।
यद् तर्कदृष्ट्या उचितम्।
यः श्रुतिम्पन्नः।
यद् विचारैः परिपूर्णः।
कृतवेतनत्वेन अथवा परिश्रम-मूल्यत्वेन धनप्रदानानुकूलः कार्यपूर्तिहेतुकः व्यापारः।
यः अत्यन्तं निकटः।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यद् तर्कद्वारा, लोकव्यवहारेण वा सम्मतः अस्ति।
कार्यस्य अभ्यादानानुकूलः व्यापारः।
अधोभागे अतिविस्तृतः।
वस्त्रप्रकारः यः स्थूलः
Example
तेन हस्तेन शलाका वक्रीकृता।
अहं सोहनं सम्यक् जानामि।
एषः तर्कगम्यः विषयः।
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
सः सदैव युक्तां वार्तां करोति।
अद्य वाहनमूल्यत्वेन एव शतरूप्यकाणि अव्यययम् अहम्।
मोहनः गुरुणा पृष्टानां प्रश्नानां