Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Soundless Sanskrit Meaning

अघोष, अशब्द, निःशब्द, शब्दरहित, शब्दहीन

Definition

यस्मिन् गतिः नास्ति।
सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूपा अस्ति इति मन्यन्ते।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यस्य चित्त स्थिरम् अस्ति।
यः किमपि न वदति।
ध्वनिहीना अवस्था भावो वा।
मूकम् इव।
यः न प्रज्वलति।
यः

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
ब्रह्म एकम् एव।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
तमोमयी निशा नीरवतया