Soup Sanskrit Meaning
सूपः
Definition
वनस्पतिषु पुष्पपर्णादिषु च वर्तमानः सः द्रवपदार्थः यः तान् निष्पीड्य स्त्रवति।
पक्वसागे वर्तमानः रसः।
अन्नस्य निष्पवितुम् उपयुज्यमानं वंशस्य धातोः वा उपकरणम्।
युनानीपौराणिकासु कथासु महत्त्वपूर्णा देवता।
एकं द्रवरूपं खाद्यम् यद् शाकमांसादीनां रसात् पच्यते।
Example
नीम्बस्य रसस्य सेवनेन लेपनेन वा चर्मविकाराः उपशाम्यन्ति।
अस्मिन् सागे सूपः अधिकः अस्ति।
सा शूर्पेण तण्डुलान् निष्पुनाति।
ज्यूसस्य कृते यूनानदेशे ओलम्पिक इति क्रीडायाः उत्सवं जनाः निर्वर्तयन्ति।
सूपं भुक्तम् मया अद्य भोजनात् प्राक्।
Meriting in SanskritViolent Storm in SanskritAmazed in SanskritIntoxicated in SanskritCastrate in SanskritSn in SanskritIdea in SanskritGadfly in SanskritHot in SanskritTardily in SanskritShiver in SanskritRue in SanskritBluster in SanskritExternal in SanskritWring in SanskritOrdinarily in SanskritCilantro in SanskritMobile in SanskritConcentration in SanskritPillage in Sanskrit