Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sour Sanskrit Meaning

अम्ल, अम्लरस, खट्ट, खट्वर, शुक्तक

Definition

कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
विकृत्या एकस्याः अवस्थायाः अन्यस्मिन् अवस्थायां गतः।
यः शीघ्रमेव कुप्यति।
रसात्मको आम्लात् विमनिर्मितः पदार्थः।
यः जीर्णः।
केनापि कारणेन क्रोधनानुकूलः व्यापारः।

अम्लसम्बन्धी।
अत्यधिकम् आम्लम्।

Example

दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
माता क्षीरसम्भवात् मिष्टान्नं निर्माति।
अधुना सः अतीव असहिष्णुः जातः।
चुक्रम् आम्लत्वेन उपयुज्यते।
दारिद्र्यात् रीता विदीर्णानि वस्त्राणि धारयति।
माता इदानीं वारंवारं वितुष्यति।

जम्बीरस्य रसे आम्ल