Source Sanskrit Meaning
उद्भवः, प्रभवः, सूत्रम्, स्रोतः
Definition
प्रादुर्भवनस्य क्रिया भावो वा।
तत् स्थानं यस्मात् कस्यापि उत्पत्तिः जायते।
उच्चस्थानात् अवतीर्णः जलप्रवाहः।
कस्मिन्नपि वंशे दीर्घकालात् प्रचलिता रीतिः।
प्राप्तेः साधनम्।
कस्यापि ज्ञानस्य सूचनायाः वा प्राप्तिस्थानम्।
द्रवपदार्थस्य प्रवाहमाणं स्रोतः।
शरीरस्थमार्गविशेषः यस्य
Example
पृथिव्यां प्रथमतः एककोशीयस्य जीवस्य उत्पत्तिः अभवत्।
गङ्गायाः प्रभवः गङ्गोत्री इति अस्ति।
निर्झरः प्रकृतेः अनुपमः आविष्कारः अस्ति।
कुलाचाराः अन्यथाकर्तुं न शक्यन्ते।
ऊर्जाप्राप्त्यर्थं वयं नैसर्गिक्यां साधनसम्पत्तौ आश्रिताः स्मः।
विश
Encyclopaedia in SanskritCompile in SanskritFond in SanskritHusband in SanskritGo in SanskritTake in SanskritUnerring in SanskritAl-qaeda in SanskritVisual Sense in SanskritClever in SanskritPhylogenesis in SanskritScathe in SanskritAlum in SanskritTransmitted in SanskritCurcuma Domestica in SanskritLaxity in SanskritFiend in SanskritPea in SanskritEwe in SanskritMistrustful in Sanskrit