Souse Sanskrit Meaning
अभिप्रगाहय, अवगाहय, आप्लावय, निमज्जय, मज्जय, विगाहय
Definition
पयसा वा अन्येन द्रवपदार्थेन अनार्द्रस्य आर्द्रीकरणानुकूलः व्यापारः।
कीर्तेः यशसः वा मलिनीकरणानुकूलः व्यापारः।
जले वा द्रवपदार्थे वा आप्लवनप्रेरणानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
यः प्रायः अधिकं मद्यं पिबति।
येन मद्यं पीतम्।
जलेन आपूरणानुकूलः व्यापारः।
जले क्लेदनानुकूलव्यापारः।
जले अवगाहनम्।
Example
कुम्भकारः घटं निर्मातुं मृद् पयसा क्लिद्यति।
दुर्जनः दुर्व्यवहारेण पित्रोः नाम कलङ्कयति।
महात्मा जलं पातुं कमण्डलुं नद्याम् अमज्जयत्।
मद्यपी मद्यपानात् अनन्तरं स्रोतसि पतितः।
मद्यपी प्रस्खलितः।
मद्यपः र
Meteoroid in SanskritResponsibleness in SanskritPitiless in SanskritNobel Prize in SanskritJanuary in SanskritMr in SanskritCurcuma Longa in SanskritBattlefield in SanskritPomelo Tree in SanskritSunset in SanskritResolve in SanskritScare in SanskritShare in SanskritUprise in SanskritFast in SanskritLoot in SanskritScallywag in SanskritBurrow in SanskritRevilement in SanskritRapidness in Sanskrit