South Sanskrit Meaning
अमेरिका-राज्यसङ्घः, दक्षिणः, दक्षिणदिक्, याम्या
Definition
उत्तर-दिशः विरुद्धा दिक् यस्याः स्वामी यमः इति मन्यते।
दक्षिणदिशि वर्तमानः प्रदेशः।
दक्षिणदिक्सम्बन्धी।
नर्मदानद्याः दक्षिणदिशि वर्तमानः प्रदेशः ।
Example
मम गृहं दक्षिणदिशि वर्तते।/""प्रगृह्य तु महीपालो जलपूरितम् अञ्जलिम्। दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्॥ [रामायण २।१०३।२६]
सुरेशः दक्षिणे वसति।
अवाचीने अफगाणिस्थाने सोमवासरात् आरभ्य नाटोसैनिकानाम् अभियानं प्रचलति।
शिवाजीमहाराजस्य राज्यं जेतुं औरङ्गजेबः दक्षिणापठम् आगतवान् ।
Suck in SanskritAb Initio in SanskritGerminate in SanskritFor Sure in SanskritLump in SanskritMargin in SanskritSnarer in SanskritPrisoner in SanskritLulu in SanskritHanuman in SanskritChild's Play in SanskritMirky in SanskritCharles Percy Snow in SanskritInkiness in SanskritIndustrialisation in SanskritFame in SanskritKing in SanskritEngrossment in SanskritMale Monarch in SanskritSoberness in Sanskrit