Southeastern Sanskrit Meaning
आग्नेय
Definition
उत्तर-दिशः विरुद्धा दिक् यस्याः स्वामी यमः इति मन्यते।
दक्षिणदिशि वर्तमानः प्रदेशः।
दक्षिणदिक्सम्बन्धी।
दक्षिणपूर्वदिशयोः मध्ये वर्तमानेन कोणेन सम्बद्धः।
नर्मदानद्याः दक्षिणदिशि वर्तमानः प्रदेशः ।
Example
मम गृहं दक्षिणदिशि वर्तते।/""प्रगृह्य तु महीपालो जलपूरितम् अञ्जलिम्। दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्॥ [रामायण २।१०३।२६]
सुरेशः दक्षिणे वसति।
अवाचीने अफगाणिस्थाने सोमवासरात् आरभ्य नाटोसैनिकानाम् अभियानं प्रचलति।
सः भारतस्य आग्नेयस्य भागस्य निवासी अस्ति।
शिवाजीमहाराजस्य राज्यं जेतुं औरङ्गजेबः दक्षिणापठम् आगतवा
Firm in SanskritDesire in SanskritObscene in SanskritContract in SanskritImpotence in SanskritFormer in SanskritSubjugate in SanskritHash Out in SanskritSwing in SanskritCall in SanskritProfits in SanskritSunniness in SanskritHearing in SanskritGallery in SanskritSpeak in SanskritSharp in SanskritBreast in SanskritEbony in SanskritNonsense in SanskritInner in Sanskrit