Southerly Sanskrit Meaning
अवाचीन, दक्षिण, दक्षिणेन
Definition
निन्दाव्यञ्जकः कठोरः असभ्यः शब्दः।
यद् कथनीयं नास्ति।
उत्तर-दिशः विरुद्धा दिक् यस्याः स्वामी यमः इति मन्यते।
दक्षिणदिशि वर्तमानः प्रदेशः।
दक्षिणदिक्सम्बन्धी।
नर्मदानद्याः दक्षिणदिशि वर्तमानः प्रदेशः ।
मध्ययुगे दक्षिणभारते प्रचलितं हिन्दीभाषायाः रूपं यस्यां भाषायां यवनाः कवयः
Example
मम केचित् अनुभवाः अवाच्याः।
मम गृहं दक्षिणदिशि वर्तते।/""प्रगृह्य तु महीपालो जलपूरितम् अञ्जलिम्। दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्॥ [रामायण २।१०३।२६]
सुरेशः दक्षिणे वसति।
अवाचीने अफगाणिस्थाने सोमवासरात् आरभ्य नाटोसैनिकानाम् अभियानं प्रचलति।
तस्मै अवाच्यस्य जनस्य मुखदर्शनमपि न रोचते ।
शिवाजीमहाराजस्य राज्यं जेतुं औरङ्गजेबः दक्षिणापठ
Minute in SanskritPurify in SanskritStove in SanskritTruncate in SanskritDeck in SanskritOpening in SanskritFall In in SanskritTight in SanskritCoffin in SanskritSpeech Communication in SanskritNose in SanskritWeep in SanskritGhost in SanskritTranslatable in SanskritPreparation in SanskritCastigation in SanskritIllusionist in SanskritExceptional in SanskritPeace in SanskritEighth in Sanskrit