Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Southern Sanskrit Meaning

अवाचीन, दक्षिण, दक्षिणेन

Definition

निन्दाव्यञ्जकः कठोरः असभ्यः शब्दः।
यद् कथनीयं नास्ति।
उत्तर-दिशः विरुद्धा दिक् यस्याः स्वामी यमः इति मन्यते।
दक्षिणदिशि वर्तमानः प्रदेशः।
दक्षिणदिक्सम्बन्धी।

नर्मदानद्याः दक्षिणदिशि वर्तमानः प्रदेशः ।
मध्ययुगे दक्षिणभारते प्रचलितं हिन्दीभाषायाः रूपं यस्यां भाषायां यवनाः कवयः

Example

मम केचित् अनुभवाः अवाच्याः।
मम गृहं दक्षिणदिशि वर्तते।/""प्रगृह्य तु महीपालो जलपूरितम् अञ्जलिम्। दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्॥ [रामायण २।१०३।२६]
सुरेशः दक्षिणे वसति।
अवाचीने अफगाणिस्थाने सोमवासरात् आरभ्य नाटोसैनिकानाम् अभियानं प्रचलति।

तस्मै अवाच्यस्य जनस्य मुखदर्शनमपि न रोचते ।
शिवाजीमहाराजस्य राज्यं जेतुं औरङ्गजेबः दक्षिणापठ