Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Space Sanskrit Meaning

आकाशमण्डलम्, खगोलीयक्षेत्रम्, खमण्डलम्, नभमण्डलम्, सत्याग्रहः

Definition

निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
संस्थादिषु अधिकारानुसारं स्थानम्।
कस्यापि तलस्य भागः।
कमपि सत्ययुक्तं न्याय्यपक्षं वा स्थापितुं शान्ततया विरोधनम्।
अभावविशिष्टः अतिशयेन ऊनः वा
मनसि वर्तमानः अमूर्तः अवकाशः।
निश्चितं निर्दिष्टं स्थानं वा।

Example

काशी इति हिन्दूनां धार्मिकं स्थलम्।
वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।
भवान् अस्यां संस्थायां किं पदं भूषयति।
गान्धीमहोदयेन आङ्ग्लजनैः स्वोद्देशपूर्यर्थं सत्याग्रहः आचर्यते स्म।
अविद्यजीवनं शून्यं दिक्