Span Sanskrit Meaning
किष्कुः, द्वन्द्वम्, द्वयम्, पाटकः, पिण्डलः, पिण्डिलः, मिथुनम्, यमः, यमकम्, यमलम्, यामलम्, युगम्, युगलम्, युतकम्, वितस्तिः, सम्बरः, संवरः, सेतुः
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
शणसूत्रं यस्मात् रज्वादेः निर्मितिः जायते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
अन्तिमश्वासस्य कालः।
धातुकाष्ठादिभिः उपवेशनार्थं विनिर्मितं उच्चपट्टकम्।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
Example
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
वस्त्राणां प्रवरी शाणी।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
अतिथिः आसने उपविश्य भोजनं करोति।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
अस्य कार्यार्