Spangle Sanskrit Meaning
तेजकणः, त्रपुकणिका, धातुकणः, धातुतारा, स्फुरद्धातुकणः
Definition
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
कान्तेः शोभा।
शोभनस्य अवस्था भावो वा।
अलङ्करणार्थे उपयुज्यमाना धातोः दीप्तिमान् कणाः
Example
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
तस्य आभा मुखोपरि दृश्यते।
सूर्यास्तकाले आकाशस्य शोभा वर्धते।
तेजकणैः शोभते एतद् वस्त्रम्।
Mantrap in SanskritConceited in SanskritVictor in SanskritUniversity in SanskritRetrogressive in SanskritTorpid in SanskritMake in SanskritPlait in SanskritVotary in SanskritCatjang Pea in SanskritAtheism in SanskritHimalayas in SanskritAcuity in SanskritMule in SanskritEssence in SanskritWave in SanskritExtolment in SanskritSunlight in SanskritFirm in SanskritSorbet in Sanskrit