Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spanner Sanskrit Meaning

आकर्षः

Definition

कस्य अपि अथवा कस्माद् अपि वस्तु स्वीकरणानुकूलव्यापारः।
सुखदुःखादिविकाराणाम् भुक्तिः।
कार्यवहने समर्थानुकूलः व्यापारः।
प्राप्यते यत्।
प्रापणानुकूलः व्यापारः।
गुणेषु योग्यतायां वा अन्येन सह समीकरणानुकूलः व्यापारः।
हस्तोपरणं येन साहसिकाकुञ्चनपूर्वकम् आकर्षणं शक्यं भवति।

Example

सः अध्यक्षस्य हस्तात् पुरस्कारम् अगृह्णात्।
स्वकर्मस्य फलम् भुनक्ति
मनोहरः विमानं चालयितुं शक्नोति।
ऋणदाता मासस्य प्रथमदिने प्राप्यम् अपेक्षते
अद्य महाविद्यालये अहम् घटी प्राप्नोत्।
त्वम् अग्रजस्य विद्वत्तां न कदापि प्रतिषहेः।
श्यामः आकर्षेण व्यावर्तनकीलकं बध्नाति

इदं कार्य