Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spare Sanskrit Meaning

अनलङ्कृत, अपरः, अपरञ्च, अपरम्, अपरे, अपिच, अविभूषित, अव्यग्र, अव्यस्त

Definition

विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
कियत्कालपर्यन्तं निर्वर्त्तितः।
उक्ताद् ज्ञाताद् वा अधिकः।
यः अलङ्कृतः नास्ति।
अधिकस्य अवस्था भावो वा।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या कयापि सङख्यया

Example

अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
निलम्बितैः कर्मकरैः पुनर्नियुक्त्यर्थं उच्चन्यायालये आवेदनं समर्पितम्।
मातरं विना अपरः कः अस्ति भवतः गृहे।
अनलङ्कृते अपि साध्वीमुखं शोभते।
धनस्य अधिकतया कारणात् सः गर्विष्