Sparge Sanskrit Meaning
अभिषेचनम्, अवसेचनम्, आश्चोतनम्, आसेकः, आसेचनम्, उक्षणम्, क्षरणम्, क्षालनम्, घारः, परिषेकः, परिषेचनम्, सिच्, सिञ्चनम्, सेचनम्
Definition
स्निग्धतार्थम् कृषिक्षेत्रे जलसन्धारणक्रिया।
पयसा वा अन्येन द्रवपदार्थेन अनार्द्रस्य आर्द्रीकरणानुकूलः व्यापारः।
द्रवपदार्थान् सेचनस्य क्रिया।
सेचनानुकूलव्यापारः।
सेचनस्य क्रिया।
Example
कुल्याः जलेन क्षेत्राणां सेचनं भवति।
कुम्भकारः घटं निर्मातुं मृद् पयसा क्लिद्यति।
सस्यान् रोगात् रक्षितुम् औषधस्य सिञ्चनम् आवश्यकम् अस्ति।
प्रातः गृहिणी प्राङ्गणे जलं सिञ्चति।
उद्यानपालकः उद्यानस्य सिञ्चने व्यस्तः।
Tart in SanskritLas Vegas in SanskritRumple in SanskritMoisture in SanskritDemolition in SanskritSorbet in SanskritRancour in SanskritIncumbrance in SanskritCatastrophe in SanskritPhilanthropic in SanskritFatalist in SanskritExperient in SanskritRace in SanskritConceive Of in SanskritTumid in SanskritFond in SanskritShe-goat in SanskritHeroism in SanskritPolar Star in SanskritForgivable in Sanskrit