Spark Sanskrit Meaning
अग्निकणः, अग्निलवः, आभा, कान्तिः, तेजः, दीप्तिः, वह्निकणः, विस्फुलिङ्गः, स्फुलिङ्गः, स्फुलिङ्गकः
Definition
अग्नेः कणिका।
प्रकाशस्य अतिसूक्ष्माः रेखाः याः सूर्यचन्द्रादिभ्यः ज्योतिष्मद्भ्यः पदार्थेभ्यः निष्कस्य विकीर्यमाणाः दृश्यन्ते।
जीवकस्य भावः अवस्था वा।
क्रोधयुक्तः मनुष्यः ।
Example
स्फुलिङ्गेन वस्त्रे छेदः जातः।
सूर्यस्य रश्मिभिः दिनस्य प्रारम्भः भवति।
कलाकारानाम् अभिनयेन नाटकं सजीवताम् आपन्नम्""।
मम पितरं सर्वे क्रोधी वदन्ति ।
Sesbania Grandiflora in SanskritEconomist in SanskritFelo-de-se in SanskritStarved in SanskritClass Fellow in SanskritPrestidigitator in SanskritAffectionate in SanskritLicking in SanskritHeart in SanskritVarlet in SanskritTaking Into Custody in SanskritBreak in SanskritCare in SanskritWaiting in SanskritFuzzy in SanskritExtensive in SanskritCover Up in SanskritBrainsick in SanskritDrenched in SanskritTechnology in Sanskrit