Sparkle Sanskrit Meaning
आभा, कान्तिः, तेजः, दीप्तिः
Definition
रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
अप्रसन्नताजन्य क्रोधानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
कान्त्या प्रकाशनानुकूलः व्यापारः।
प्रकाशनानुकूलव्यापारः।
Example
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणान् हरति।
कुपायुः सः वारं वारम् अक्षिजत्।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
तस्याः मुखं तेजसा प्रकाशते।
रत्नजडितानि
Therefore in SanskritOnion Plant in SanskritBody Waste in SanskritDepositor in SanskritInquirer in SanskritBackwards in SanskritSarasvati in SanskritPenetrative in SanskritUnsanctified in SanskritPloy in SanskritDistance in SanskritDream in SanskritGood-natured in SanskritPresent in SanskritBiological Science in SanskritJoke in SanskritValorousness in SanskritArishth in SanskritSacred in SanskritBonus in Sanskrit