Spate Sanskrit Meaning
चयः, धृषुः, प्रकरः, राशिः, संहतिः
Definition
अधिकस्य अवस्था भावो वा।
पर्जन्यात् जलस्य प्लावनम्।
चित्तस्य उत्तेजिता अवस्था।
अस्रस्य तीक्ष्णः भागः।
वर्धनस्य अवस्था भावो वा।
Example
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
गङ्गायां प्रतिवर्षे जलप्लावनम् भवति।
अहम् आवेगे किमपि अजल्पम्।
छेदन्याः धारः मन्दायितः।
जन्मनः प्रभृति वयसः पञ्चवर्षाणि यावत् बालकानां शारीरिकः मानसिकः च विकासः अधिकतमः भवति।
Contentment in SanskritFast in SanskritOpposed in SanskritMaharashtra in SanskritSick in SanskritDepravation in SanskritSoutherly in SanskritDelight in SanskritHandgun in SanskritJump in SanskritPanic-stricken in SanskritKinfolk in SanskritConsideration in SanskritOil Lamp in SanskritArrive At in SanskritBitch in SanskritSundown in SanskritCobra in SanskritTaurus in SanskritFleet in Sanskrit