Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Speak Sanskrit Meaning

अभिलप्, आभाष्, आलप्, कथ्, ध्वन्, परिजल्प्, ब्रू, भाष्, लप्, वच्, वद्, संभाष्, समाभाष्, समुच्चर्, सम्प्रवद्, सम्ब्रू, सम्भाष्, सम्मन्त्रय, संलप्, संवच्, संवद्

Definition

अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
सभासु श्रोतॄन् उद्दिश्य स्वविचारप्रकटीकरणानुकूलः व्यापारः।
द्वयोः अथवा बहूनां जनानां किम् अपि विषयम् अधिकृत्य परस्परभाषणानुकूलः व्यापारः।
मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।
आस्यप्रयत्नाभ्यां मुखात् व्यक्तैः ध्

Example

मुख्यः अतिथिः विनयम् अधिकृत्य अभ्यभाषत।
वयं सर्वे भवतः विषये एव सम्प्रवदामः स्म।
तद् वचनं वद यद् सुभाषितम् अस्ति।
सीमा डकारस्य स्थाने रेफं वदति।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
मोहनः बलाद् सोहनस्य उदरे छुरिकां सम्प्रावेशयत्।
न जाने