Special Sanskrit Meaning
विशेष
Definition
निर्गतः आमयो यस्मात्।
यद् सदृशं अन्यद् नास्ति।
येन प्रतिष्ठा लब्धा।
यः विशेष्यत्वेन महत्त्वं भजते।
यः सामान्यः नास्ति।
साधारणेभ्यः कार्येभ्यः भिन्नम् तस्मात् किञ्चित् अधिकम्।
कस्यापि विषयस्य सम्बन्धे स्पष्टीकरणाय स्वस्य सम्मतेः दर्शनाय वा उक्तं वचनम्।
वस्त्रप्रकारः।
कस्मिंचित् विशेषे अवसरे विशेषव्यक्तेः
Example
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
विशेषोक्तौ कस्यापि आश्चर्यस्य विषयस्य वर्णनं भवति।
लेख्यपत्राणां नीचैः विशेषः इत्यस्मिन् यत् लिखितं तत् सावधानं पठ्यताम्।
दुर्गापूजायाः अवसरे मुम्बैयीतः कोलकातानगरपर्यन्तं हावडानामकं किञ्चन विशेषरेलयानं चलति ।
अद्य सः यद् अस्ति तद् सर्वं तस्य अ
Raddled in SanskritCalculation in SanskritPrajapati in SanskritMoth in SanskritNobility in SanskritThought in SanskritOrder in SanskritGlutton in SanskritFledged in SanskritUnbendable in SanskritRupee in SanskritVajra in SanskritHug in SanskritMale Monarch in SanskritReturn in SanskritBunch in SanskritForehead in SanskritSoak in SanskritMonotheism in SanskritWall in Sanskrit