Speck Sanskrit Meaning
कणः
Definition
दोषारोपणम्।
निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
तद् लघुत्तमं वर्तुलाकारं चिह्नं यद् कस्यापि स्थानस्य निर्देशं करोति किं तु तस्य विभागो नास्ति।
गलितेषु वा उब्जितेषु फलादिषु दृश्यमाणानि अङ्कनानि
लिप्याम् अनुस्वारदर्शको बिन्दुः(प्राचीनहस्तलिखि
Example
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
जलस्य कणैः घटः पूरितः।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
वालकैः क्रीडायां बिन्दू उपयुज्य गजस्य आकृतिः आलेखिता।
अकालवृष्टया आम्रफलेषु कृष्णानि कलङ्कानि दृश्यन्ते
भ
Plant Life in SanskritHumble in SanskritDelicious in SanskritRaise in SanskritStairway in SanskritAcquaintance in SanskritImpureness in SanskritTrumpeter in SanskritBounderish in SanskritLone-star State in SanskritSex Cell in SanskritMat in SanskritMilitary Personnel in SanskritDolorous in SanskritFly in SanskritDestiny in SanskritMix in SanskritBanana in SanskritMad Apple in SanskritAssess in Sanskrit